Declension table of ?mukhapiṇḍa

Deva

MasculineSingularDualPlural
Nominativemukhapiṇḍaḥ mukhapiṇḍau mukhapiṇḍāḥ
Vocativemukhapiṇḍa mukhapiṇḍau mukhapiṇḍāḥ
Accusativemukhapiṇḍam mukhapiṇḍau mukhapiṇḍān
Instrumentalmukhapiṇḍena mukhapiṇḍābhyām mukhapiṇḍaiḥ mukhapiṇḍebhiḥ
Dativemukhapiṇḍāya mukhapiṇḍābhyām mukhapiṇḍebhyaḥ
Ablativemukhapiṇḍāt mukhapiṇḍābhyām mukhapiṇḍebhyaḥ
Genitivemukhapiṇḍasya mukhapiṇḍayoḥ mukhapiṇḍānām
Locativemukhapiṇḍe mukhapiṇḍayoḥ mukhapiṇḍeṣu

Compound mukhapiṇḍa -

Adverb -mukhapiṇḍam -mukhapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria