Declension table of ?mukhaphullaka

Deva

NeuterSingularDualPlural
Nominativemukhaphullakam mukhaphullake mukhaphullakāni
Vocativemukhaphullaka mukhaphullake mukhaphullakāni
Accusativemukhaphullakam mukhaphullake mukhaphullakāni
Instrumentalmukhaphullakena mukhaphullakābhyām mukhaphullakaiḥ
Dativemukhaphullakāya mukhaphullakābhyām mukhaphullakebhyaḥ
Ablativemukhaphullakāt mukhaphullakābhyām mukhaphullakebhyaḥ
Genitivemukhaphullakasya mukhaphullakayoḥ mukhaphullakānām
Locativemukhaphullake mukhaphullakayoḥ mukhaphullakeṣu

Compound mukhaphullaka -

Adverb -mukhaphullakam -mukhaphullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria