Declension table of ?mukhapāka

Deva

MasculineSingularDualPlural
Nominativemukhapākaḥ mukhapākau mukhapākāḥ
Vocativemukhapāka mukhapākau mukhapākāḥ
Accusativemukhapākam mukhapākau mukhapākān
Instrumentalmukhapākena mukhapākābhyām mukhapākaiḥ mukhapākebhiḥ
Dativemukhapākāya mukhapākābhyām mukhapākebhyaḥ
Ablativemukhapākāt mukhapākābhyām mukhapākebhyaḥ
Genitivemukhapākasya mukhapākayoḥ mukhapākānām
Locativemukhapāke mukhapākayoḥ mukhapākeṣu

Compound mukhapāka -

Adverb -mukhapākam -mukhapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria