Declension table of ?mukhanivāsinī

Deva

FeminineSingularDualPlural
Nominativemukhanivāsinī mukhanivāsinyau mukhanivāsinyaḥ
Vocativemukhanivāsini mukhanivāsinyau mukhanivāsinyaḥ
Accusativemukhanivāsinīm mukhanivāsinyau mukhanivāsinīḥ
Instrumentalmukhanivāsinyā mukhanivāsinībhyām mukhanivāsinībhiḥ
Dativemukhanivāsinyai mukhanivāsinībhyām mukhanivāsinībhyaḥ
Ablativemukhanivāsinyāḥ mukhanivāsinībhyām mukhanivāsinībhyaḥ
Genitivemukhanivāsinyāḥ mukhanivāsinyoḥ mukhanivāsinīnām
Locativemukhanivāsinyām mukhanivāsinyoḥ mukhanivāsinīṣu

Compound mukhanivāsini - mukhanivāsinī -

Adverb -mukhanivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria