Declension table of ?mukhanirīkṣakā

Deva

FeminineSingularDualPlural
Nominativemukhanirīkṣakā mukhanirīkṣake mukhanirīkṣakāḥ
Vocativemukhanirīkṣake mukhanirīkṣake mukhanirīkṣakāḥ
Accusativemukhanirīkṣakām mukhanirīkṣake mukhanirīkṣakāḥ
Instrumentalmukhanirīkṣakayā mukhanirīkṣakābhyām mukhanirīkṣakābhiḥ
Dativemukhanirīkṣakāyai mukhanirīkṣakābhyām mukhanirīkṣakābhyaḥ
Ablativemukhanirīkṣakāyāḥ mukhanirīkṣakābhyām mukhanirīkṣakābhyaḥ
Genitivemukhanirīkṣakāyāḥ mukhanirīkṣakayoḥ mukhanirīkṣakāṇām
Locativemukhanirīkṣakāyām mukhanirīkṣakayoḥ mukhanirīkṣakāsu

Adverb -mukhanirīkṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria