Declension table of ?mukhanirīkṣaka

Deva

NeuterSingularDualPlural
Nominativemukhanirīkṣakam mukhanirīkṣake mukhanirīkṣakāṇi
Vocativemukhanirīkṣaka mukhanirīkṣake mukhanirīkṣakāṇi
Accusativemukhanirīkṣakam mukhanirīkṣake mukhanirīkṣakāṇi
Instrumentalmukhanirīkṣakeṇa mukhanirīkṣakābhyām mukhanirīkṣakaiḥ
Dativemukhanirīkṣakāya mukhanirīkṣakābhyām mukhanirīkṣakebhyaḥ
Ablativemukhanirīkṣakāt mukhanirīkṣakābhyām mukhanirīkṣakebhyaḥ
Genitivemukhanirīkṣakasya mukhanirīkṣakayoḥ mukhanirīkṣakāṇām
Locativemukhanirīkṣake mukhanirīkṣakayoḥ mukhanirīkṣakeṣu

Compound mukhanirīkṣaka -

Adverb -mukhanirīkṣakam -mukhanirīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria