Declension table of ?mukhanāsika

Deva

NeuterSingularDualPlural
Nominativemukhanāsikam mukhanāsike mukhanāsikāni
Vocativemukhanāsika mukhanāsike mukhanāsikāni
Accusativemukhanāsikam mukhanāsike mukhanāsikāni
Instrumentalmukhanāsikena mukhanāsikābhyām mukhanāsikaiḥ
Dativemukhanāsikāya mukhanāsikābhyām mukhanāsikebhyaḥ
Ablativemukhanāsikāt mukhanāsikābhyām mukhanāsikebhyaḥ
Genitivemukhanāsikasya mukhanāsikayoḥ mukhanāsikānām
Locativemukhanāsike mukhanāsikayoḥ mukhanāsikeṣu

Compound mukhanāsika -

Adverb -mukhanāsikam -mukhanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria