Declension table of ?mukhamadhu

Deva

NeuterSingularDualPlural
Nominativemukhamadhu mukhamadhunī mukhamadhūni
Vocativemukhamadhu mukhamadhunī mukhamadhūni
Accusativemukhamadhu mukhamadhunī mukhamadhūni
Instrumentalmukhamadhunā mukhamadhubhyām mukhamadhubhiḥ
Dativemukhamadhune mukhamadhubhyām mukhamadhubhyaḥ
Ablativemukhamadhunaḥ mukhamadhubhyām mukhamadhubhyaḥ
Genitivemukhamadhunaḥ mukhamadhunoḥ mukhamadhūnām
Locativemukhamadhuni mukhamadhunoḥ mukhamadhuṣu

Compound mukhamadhu -

Adverb -mukhamadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria