Declension table of ?mukhamādhurya

Deva

NeuterSingularDualPlural
Nominativemukhamādhuryam mukhamādhurye mukhamādhuryāṇi
Vocativemukhamādhurya mukhamādhurye mukhamādhuryāṇi
Accusativemukhamādhuryam mukhamādhurye mukhamādhuryāṇi
Instrumentalmukhamādhuryeṇa mukhamādhuryābhyām mukhamādhuryaiḥ
Dativemukhamādhuryāya mukhamādhuryābhyām mukhamādhuryebhyaḥ
Ablativemukhamādhuryāt mukhamādhuryābhyām mukhamādhuryebhyaḥ
Genitivemukhamādhuryasya mukhamādhuryayoḥ mukhamādhuryāṇām
Locativemukhamādhurye mukhamādhuryayoḥ mukhamādhuryeṣu

Compound mukhamādhurya -

Adverb -mukhamādhuryam -mukhamādhuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria