Declension table of ?mukhamaṇḍikā

Deva

FeminineSingularDualPlural
Nominativemukhamaṇḍikā mukhamaṇḍike mukhamaṇḍikāḥ
Vocativemukhamaṇḍike mukhamaṇḍike mukhamaṇḍikāḥ
Accusativemukhamaṇḍikām mukhamaṇḍike mukhamaṇḍikāḥ
Instrumentalmukhamaṇḍikayā mukhamaṇḍikābhyām mukhamaṇḍikābhiḥ
Dativemukhamaṇḍikāyai mukhamaṇḍikābhyām mukhamaṇḍikābhyaḥ
Ablativemukhamaṇḍikāyāḥ mukhamaṇḍikābhyām mukhamaṇḍikābhyaḥ
Genitivemukhamaṇḍikāyāḥ mukhamaṇḍikayoḥ mukhamaṇḍikānām
Locativemukhamaṇḍikāyām mukhamaṇḍikayoḥ mukhamaṇḍikāsu

Adverb -mukhamaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria