Declension table of ?mukhajanman

Deva

MasculineSingularDualPlural
Nominativemukhajanmā mukhajanmānau mukhajanmānaḥ
Vocativemukhajanman mukhajanmānau mukhajanmānaḥ
Accusativemukhajanmānam mukhajanmānau mukhajanmanaḥ
Instrumentalmukhajanmanā mukhajanmabhyām mukhajanmabhiḥ
Dativemukhajanmane mukhajanmabhyām mukhajanmabhyaḥ
Ablativemukhajanmanaḥ mukhajanmabhyām mukhajanmabhyaḥ
Genitivemukhajanmanaḥ mukhajanmanoḥ mukhajanmanām
Locativemukhajanmani mukhajanmanoḥ mukhajanmasu

Compound mukhajanma -

Adverb -mukhajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria