Declension table of ?mukhagrahaṇa

Deva

NeuterSingularDualPlural
Nominativemukhagrahaṇam mukhagrahaṇe mukhagrahaṇāni
Vocativemukhagrahaṇa mukhagrahaṇe mukhagrahaṇāni
Accusativemukhagrahaṇam mukhagrahaṇe mukhagrahaṇāni
Instrumentalmukhagrahaṇena mukhagrahaṇābhyām mukhagrahaṇaiḥ
Dativemukhagrahaṇāya mukhagrahaṇābhyām mukhagrahaṇebhyaḥ
Ablativemukhagrahaṇāt mukhagrahaṇābhyām mukhagrahaṇebhyaḥ
Genitivemukhagrahaṇasya mukhagrahaṇayoḥ mukhagrahaṇānām
Locativemukhagrahaṇe mukhagrahaṇayoḥ mukhagrahaṇeṣu

Compound mukhagrahaṇa -

Adverb -mukhagrahaṇam -mukhagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria