Declension table of ?mukhagatā

Deva

FeminineSingularDualPlural
Nominativemukhagatā mukhagate mukhagatāḥ
Vocativemukhagate mukhagate mukhagatāḥ
Accusativemukhagatām mukhagate mukhagatāḥ
Instrumentalmukhagatayā mukhagatābhyām mukhagatābhiḥ
Dativemukhagatāyai mukhagatābhyām mukhagatābhyaḥ
Ablativemukhagatāyāḥ mukhagatābhyām mukhagatābhyaḥ
Genitivemukhagatāyāḥ mukhagatayoḥ mukhagatānām
Locativemukhagatāyām mukhagatayoḥ mukhagatāsu

Adverb -mukhagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria