Declension table of ?mukhadūṣaṇaka

Deva

MasculineSingularDualPlural
Nominativemukhadūṣaṇakaḥ mukhadūṣaṇakau mukhadūṣaṇakāḥ
Vocativemukhadūṣaṇaka mukhadūṣaṇakau mukhadūṣaṇakāḥ
Accusativemukhadūṣaṇakam mukhadūṣaṇakau mukhadūṣaṇakān
Instrumentalmukhadūṣaṇakena mukhadūṣaṇakābhyām mukhadūṣaṇakaiḥ mukhadūṣaṇakebhiḥ
Dativemukhadūṣaṇakāya mukhadūṣaṇakābhyām mukhadūṣaṇakebhyaḥ
Ablativemukhadūṣaṇakāt mukhadūṣaṇakābhyām mukhadūṣaṇakebhyaḥ
Genitivemukhadūṣaṇakasya mukhadūṣaṇakayoḥ mukhadūṣaṇakānām
Locativemukhadūṣaṇake mukhadūṣaṇakayoḥ mukhadūṣaṇakeṣu

Compound mukhadūṣaṇaka -

Adverb -mukhadūṣaṇakam -mukhadūṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria