Declension table of ?mukhacapeṭikā

Deva

FeminineSingularDualPlural
Nominativemukhacapeṭikā mukhacapeṭike mukhacapeṭikāḥ
Vocativemukhacapeṭike mukhacapeṭike mukhacapeṭikāḥ
Accusativemukhacapeṭikām mukhacapeṭike mukhacapeṭikāḥ
Instrumentalmukhacapeṭikayā mukhacapeṭikābhyām mukhacapeṭikābhiḥ
Dativemukhacapeṭikāyai mukhacapeṭikābhyām mukhacapeṭikābhyaḥ
Ablativemukhacapeṭikāyāḥ mukhacapeṭikābhyām mukhacapeṭikābhyaḥ
Genitivemukhacapeṭikāyāḥ mukhacapeṭikayoḥ mukhacapeṭikānām
Locativemukhacapeṭikāyām mukhacapeṭikayoḥ mukhacapeṭikāsu

Adverb -mukhacapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria