Declension table of ?mukhacapalatva

Deva

NeuterSingularDualPlural
Nominativemukhacapalatvam mukhacapalatve mukhacapalatvāni
Vocativemukhacapalatva mukhacapalatve mukhacapalatvāni
Accusativemukhacapalatvam mukhacapalatve mukhacapalatvāni
Instrumentalmukhacapalatvena mukhacapalatvābhyām mukhacapalatvaiḥ
Dativemukhacapalatvāya mukhacapalatvābhyām mukhacapalatvebhyaḥ
Ablativemukhacapalatvāt mukhacapalatvābhyām mukhacapalatvebhyaḥ
Genitivemukhacapalatvasya mukhacapalatvayoḥ mukhacapalatvānām
Locativemukhacapalatve mukhacapalatvayoḥ mukhacapalatveṣu

Compound mukhacapalatva -

Adverb -mukhacapalatvam -mukhacapalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria