Declension table of ?mukhabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemukhabhūṣaṇam mukhabhūṣaṇe mukhabhūṣaṇāni
Vocativemukhabhūṣaṇa mukhabhūṣaṇe mukhabhūṣaṇāni
Accusativemukhabhūṣaṇam mukhabhūṣaṇe mukhabhūṣaṇāni
Instrumentalmukhabhūṣaṇena mukhabhūṣaṇābhyām mukhabhūṣaṇaiḥ
Dativemukhabhūṣaṇāya mukhabhūṣaṇābhyām mukhabhūṣaṇebhyaḥ
Ablativemukhabhūṣaṇāt mukhabhūṣaṇābhyām mukhabhūṣaṇebhyaḥ
Genitivemukhabhūṣaṇasya mukhabhūṣaṇayoḥ mukhabhūṣaṇānām
Locativemukhabhūṣaṇe mukhabhūṣaṇayoḥ mukhabhūṣaṇeṣu

Compound mukhabhūṣaṇa -

Adverb -mukhabhūṣaṇam -mukhabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria