Declension table of ?mukhabhaṅgī

Deva

FeminineSingularDualPlural
Nominativemukhabhaṅgī mukhabhaṅgyau mukhabhaṅgyaḥ
Vocativemukhabhaṅgi mukhabhaṅgyau mukhabhaṅgyaḥ
Accusativemukhabhaṅgīm mukhabhaṅgyau mukhabhaṅgīḥ
Instrumentalmukhabhaṅgyā mukhabhaṅgībhyām mukhabhaṅgībhiḥ
Dativemukhabhaṅgyai mukhabhaṅgībhyām mukhabhaṅgībhyaḥ
Ablativemukhabhaṅgyāḥ mukhabhaṅgībhyām mukhabhaṅgībhyaḥ
Genitivemukhabhaṅgyāḥ mukhabhaṅgyoḥ mukhabhaṅgīnām
Locativemukhabhaṅgyām mukhabhaṅgyoḥ mukhabhaṅgīṣu

Compound mukhabhaṅgi - mukhabhaṅgī -

Adverb -mukhabhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria