Declension table of ?mukhabhaṅga

Deva

MasculineSingularDualPlural
Nominativemukhabhaṅgaḥ mukhabhaṅgau mukhabhaṅgāḥ
Vocativemukhabhaṅga mukhabhaṅgau mukhabhaṅgāḥ
Accusativemukhabhaṅgam mukhabhaṅgau mukhabhaṅgān
Instrumentalmukhabhaṅgena mukhabhaṅgābhyām mukhabhaṅgaiḥ mukhabhaṅgebhiḥ
Dativemukhabhaṅgāya mukhabhaṅgābhyām mukhabhaṅgebhyaḥ
Ablativemukhabhaṅgāt mukhabhaṅgābhyām mukhabhaṅgebhyaḥ
Genitivemukhabhaṅgasya mukhabhaṅgayoḥ mukhabhaṅgānām
Locativemukhabhaṅge mukhabhaṅgayoḥ mukhabhaṅgeṣu

Compound mukhabhaṅga -

Adverb -mukhabhaṅgam -mukhabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria