Declension table of ?mukhabandhana

Deva

NeuterSingularDualPlural
Nominativemukhabandhanam mukhabandhane mukhabandhanāni
Vocativemukhabandhana mukhabandhane mukhabandhanāni
Accusativemukhabandhanam mukhabandhane mukhabandhanāni
Instrumentalmukhabandhanena mukhabandhanābhyām mukhabandhanaiḥ
Dativemukhabandhanāya mukhabandhanābhyām mukhabandhanebhyaḥ
Ablativemukhabandhanāt mukhabandhanābhyām mukhabandhanebhyaḥ
Genitivemukhabandhanasya mukhabandhanayoḥ mukhabandhanānām
Locativemukhabandhane mukhabandhanayoḥ mukhabandhaneṣu

Compound mukhabandhana -

Adverb -mukhabandhanam -mukhabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria