Declension table of ?mukhāsrāva

Deva

MasculineSingularDualPlural
Nominativemukhāsrāvaḥ mukhāsrāvau mukhāsrāvāḥ
Vocativemukhāsrāva mukhāsrāvau mukhāsrāvāḥ
Accusativemukhāsrāvam mukhāsrāvau mukhāsrāvān
Instrumentalmukhāsrāveṇa mukhāsrāvābhyām mukhāsrāvaiḥ mukhāsrāvebhiḥ
Dativemukhāsrāvāya mukhāsrāvābhyām mukhāsrāvebhyaḥ
Ablativemukhāsrāvāt mukhāsrāvābhyām mukhāsrāvebhyaḥ
Genitivemukhāsrāvasya mukhāsrāvayoḥ mukhāsrāvāṇām
Locativemukhāsrāve mukhāsrāvayoḥ mukhāsrāveṣu

Compound mukhāsrāva -

Adverb -mukhāsrāvam -mukhāsrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria