Declension table of ?mukhāsava

Deva

MasculineSingularDualPlural
Nominativemukhāsavaḥ mukhāsavau mukhāsavāḥ
Vocativemukhāsava mukhāsavau mukhāsavāḥ
Accusativemukhāsavam mukhāsavau mukhāsavān
Instrumentalmukhāsavena mukhāsavābhyām mukhāsavaiḥ mukhāsavebhiḥ
Dativemukhāsavāya mukhāsavābhyām mukhāsavebhyaḥ
Ablativemukhāsavāt mukhāsavābhyām mukhāsavebhyaḥ
Genitivemukhāsavasya mukhāsavayoḥ mukhāsavānām
Locativemukhāsave mukhāsavayoḥ mukhāsaveṣu

Compound mukhāsava -

Adverb -mukhāsavam -mukhāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria