Declension table of ?mukhāmodā

Deva

FeminineSingularDualPlural
Nominativemukhāmodā mukhāmode mukhāmodāḥ
Vocativemukhāmode mukhāmode mukhāmodāḥ
Accusativemukhāmodām mukhāmode mukhāmodāḥ
Instrumentalmukhāmodayā mukhāmodābhyām mukhāmodābhiḥ
Dativemukhāmodāyai mukhāmodābhyām mukhāmodābhyaḥ
Ablativemukhāmodāyāḥ mukhāmodābhyām mukhāmodābhyaḥ
Genitivemukhāmodāyāḥ mukhāmodayoḥ mukhāmodānām
Locativemukhāmodāyām mukhāmodayoḥ mukhāmodāsu

Adverb -mukhāmodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria