Declension table of ?mukhāmaya

Deva

MasculineSingularDualPlural
Nominativemukhāmayaḥ mukhāmayau mukhāmayāḥ
Vocativemukhāmaya mukhāmayau mukhāmayāḥ
Accusativemukhāmayam mukhāmayau mukhāmayān
Instrumentalmukhāmayena mukhāmayābhyām mukhāmayaiḥ mukhāmayebhiḥ
Dativemukhāmayāya mukhāmayābhyām mukhāmayebhyaḥ
Ablativemukhāmayāt mukhāmayābhyām mukhāmayebhyaḥ
Genitivemukhāmayasya mukhāmayayoḥ mukhāmayānām
Locativemukhāmaye mukhāmayayoḥ mukhāmayeṣu

Compound mukhāmaya -

Adverb -mukhāmayam -mukhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria