Declension table of ?mukhāditva

Deva

NeuterSingularDualPlural
Nominativemukhāditvam mukhāditve mukhāditvāni
Vocativemukhāditva mukhāditve mukhāditvāni
Accusativemukhāditvam mukhāditve mukhāditvāni
Instrumentalmukhāditvena mukhāditvābhyām mukhāditvaiḥ
Dativemukhāditvāya mukhāditvābhyām mukhāditvebhyaḥ
Ablativemukhāditvāt mukhāditvābhyām mukhāditvebhyaḥ
Genitivemukhāditvasya mukhāditvayoḥ mukhāditvānām
Locativemukhāditve mukhāditvayoḥ mukhāditveṣu

Compound mukhāditva -

Adverb -mukhāditvam -mukhāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria