Declension table of ?mukhādāna

Deva

NeuterSingularDualPlural
Nominativemukhādānam mukhādāne mukhādānāni
Vocativemukhādāna mukhādāne mukhādānāni
Accusativemukhādānam mukhādāne mukhādānāni
Instrumentalmukhādānena mukhādānābhyām mukhādānaiḥ
Dativemukhādānāya mukhādānābhyām mukhādānebhyaḥ
Ablativemukhādānāt mukhādānābhyām mukhādānebhyaḥ
Genitivemukhādānasya mukhādānayoḥ mukhādānānām
Locativemukhādāne mukhādānayoḥ mukhādāneṣu

Compound mukhādāna -

Adverb -mukhādānam -mukhādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria