Declension table of ?mukhādāna

Deva

MasculineSingularDualPlural
Nominativemukhādānaḥ mukhādānau mukhādānāḥ
Vocativemukhādāna mukhādānau mukhādānāḥ
Accusativemukhādānam mukhādānau mukhādānān
Instrumentalmukhādānena mukhādānābhyām mukhādānaiḥ mukhādānebhiḥ
Dativemukhādānāya mukhādānābhyām mukhādānebhyaḥ
Ablativemukhādānāt mukhādānābhyām mukhādānebhyaḥ
Genitivemukhādānasya mukhādānayoḥ mukhādānānām
Locativemukhādāne mukhādānayoḥ mukhādāneṣu

Compound mukhādāna -

Adverb -mukhādānam -mukhādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria