Declension table of ?mukhābja

Deva

NeuterSingularDualPlural
Nominativemukhābjam mukhābje mukhābjāni
Vocativemukhābja mukhābje mukhābjāni
Accusativemukhābjam mukhābje mukhābjāni
Instrumentalmukhābjena mukhābjābhyām mukhābjaiḥ
Dativemukhābjāya mukhābjābhyām mukhābjebhyaḥ
Ablativemukhābjāt mukhābjābhyām mukhābjebhyaḥ
Genitivemukhābjasya mukhābjayoḥ mukhābjānām
Locativemukhābje mukhābjayoḥ mukhābjeṣu

Compound mukhābja -

Adverb -mukhābjam -mukhābjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria