Declension table of ?mukhaṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativemukhaṣṭhīlā mukhaṣṭhīle mukhaṣṭhīlāḥ
Vocativemukhaṣṭhīle mukhaṣṭhīle mukhaṣṭhīlāḥ
Accusativemukhaṣṭhīlām mukhaṣṭhīle mukhaṣṭhīlāḥ
Instrumentalmukhaṣṭhīlayā mukhaṣṭhīlābhyām mukhaṣṭhīlābhiḥ
Dativemukhaṣṭhīlāyai mukhaṣṭhīlābhyām mukhaṣṭhīlābhyaḥ
Ablativemukhaṣṭhīlāyāḥ mukhaṣṭhīlābhyām mukhaṣṭhīlābhyaḥ
Genitivemukhaṣṭhīlāyāḥ mukhaṣṭhīlayoḥ mukhaṣṭhīlānām
Locativemukhaṣṭhīlāyām mukhaṣṭhīlayoḥ mukhaṣṭhīlāsu

Adverb -mukhaṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria