Declension table of ?mukhaṣṭhīla

Deva

NeuterSingularDualPlural
Nominativemukhaṣṭhīlam mukhaṣṭhīle mukhaṣṭhīlāni
Vocativemukhaṣṭhīla mukhaṣṭhīle mukhaṣṭhīlāni
Accusativemukhaṣṭhīlam mukhaṣṭhīle mukhaṣṭhīlāni
Instrumentalmukhaṣṭhīlena mukhaṣṭhīlābhyām mukhaṣṭhīlaiḥ
Dativemukhaṣṭhīlāya mukhaṣṭhīlābhyām mukhaṣṭhīlebhyaḥ
Ablativemukhaṣṭhīlāt mukhaṣṭhīlābhyām mukhaṣṭhīlebhyaḥ
Genitivemukhaṣṭhīlasya mukhaṣṭhīlayoḥ mukhaṣṭhīlānām
Locativemukhaṣṭhīle mukhaṣṭhīlayoḥ mukhaṣṭhīleṣu

Compound mukhaṣṭhīla -

Adverb -mukhaṣṭhīlam -mukhaṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria