Declension table of ?muhuścāriṇī

Deva

FeminineSingularDualPlural
Nominativemuhuścāriṇī muhuścāriṇyau muhuścāriṇyaḥ
Vocativemuhuścāriṇi muhuścāriṇyau muhuścāriṇyaḥ
Accusativemuhuścāriṇīm muhuścāriṇyau muhuścāriṇīḥ
Instrumentalmuhuścāriṇyā muhuścāriṇībhyām muhuścāriṇībhiḥ
Dativemuhuścāriṇyai muhuścāriṇībhyām muhuścāriṇībhyaḥ
Ablativemuhuścāriṇyāḥ muhuścāriṇībhyām muhuścāriṇībhyaḥ
Genitivemuhuścāriṇyāḥ muhuścāriṇyoḥ muhuścāriṇīnām
Locativemuhuścāriṇyām muhuścāriṇyoḥ muhuścāriṇīṣu

Compound muhuścāriṇi - muhuścāriṇī -

Adverb -muhuścāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria