Declension table of ?muhūrtavallabhā

Deva

FeminineSingularDualPlural
Nominativemuhūrtavallabhā muhūrtavallabhe muhūrtavallabhāḥ
Vocativemuhūrtavallabhe muhūrtavallabhe muhūrtavallabhāḥ
Accusativemuhūrtavallabhām muhūrtavallabhe muhūrtavallabhāḥ
Instrumentalmuhūrtavallabhayā muhūrtavallabhābhyām muhūrtavallabhābhiḥ
Dativemuhūrtavallabhāyai muhūrtavallabhābhyām muhūrtavallabhābhyaḥ
Ablativemuhūrtavallabhāyāḥ muhūrtavallabhābhyām muhūrtavallabhābhyaḥ
Genitivemuhūrtavallabhāyāḥ muhūrtavallabhayoḥ muhūrtavallabhānām
Locativemuhūrtavallabhāyām muhūrtavallabhayoḥ muhūrtavallabhāsu

Adverb -muhūrtavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria