Declension table of ?muhūrtavṛttaśata

Deva

NeuterSingularDualPlural
Nominativemuhūrtavṛttaśatam muhūrtavṛttaśate muhūrtavṛttaśatāni
Vocativemuhūrtavṛttaśata muhūrtavṛttaśate muhūrtavṛttaśatāni
Accusativemuhūrtavṛttaśatam muhūrtavṛttaśate muhūrtavṛttaśatāni
Instrumentalmuhūrtavṛttaśatena muhūrtavṛttaśatābhyām muhūrtavṛttaśataiḥ
Dativemuhūrtavṛttaśatāya muhūrtavṛttaśatābhyām muhūrtavṛttaśatebhyaḥ
Ablativemuhūrtavṛttaśatāt muhūrtavṛttaśatābhyām muhūrtavṛttaśatebhyaḥ
Genitivemuhūrtavṛttaśatasya muhūrtavṛttaśatayoḥ muhūrtavṛttaśatānām
Locativemuhūrtavṛttaśate muhūrtavṛttaśatayoḥ muhūrtavṛttaśateṣu

Compound muhūrtavṛttaśata -

Adverb -muhūrtavṛttaśatam -muhūrtavṛttaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria