Declension table of ?muhūrtaskandha

Deva

MasculineSingularDualPlural
Nominativemuhūrtaskandhaḥ muhūrtaskandhau muhūrtaskandhāḥ
Vocativemuhūrtaskandha muhūrtaskandhau muhūrtaskandhāḥ
Accusativemuhūrtaskandham muhūrtaskandhau muhūrtaskandhān
Instrumentalmuhūrtaskandhena muhūrtaskandhābhyām muhūrtaskandhaiḥ muhūrtaskandhebhiḥ
Dativemuhūrtaskandhāya muhūrtaskandhābhyām muhūrtaskandhebhyaḥ
Ablativemuhūrtaskandhāt muhūrtaskandhābhyām muhūrtaskandhebhyaḥ
Genitivemuhūrtaskandhasya muhūrtaskandhayoḥ muhūrtaskandhānām
Locativemuhūrtaskandhe muhūrtaskandhayoḥ muhūrtaskandheṣu

Compound muhūrtaskandha -

Adverb -muhūrtaskandham -muhūrtaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria