Declension table of ?muhūrtasiddhi

Deva

FeminineSingularDualPlural
Nominativemuhūrtasiddhiḥ muhūrtasiddhī muhūrtasiddhayaḥ
Vocativemuhūrtasiddhe muhūrtasiddhī muhūrtasiddhayaḥ
Accusativemuhūrtasiddhim muhūrtasiddhī muhūrtasiddhīḥ
Instrumentalmuhūrtasiddhyā muhūrtasiddhibhyām muhūrtasiddhibhiḥ
Dativemuhūrtasiddhyai muhūrtasiddhaye muhūrtasiddhibhyām muhūrtasiddhibhyaḥ
Ablativemuhūrtasiddhyāḥ muhūrtasiddheḥ muhūrtasiddhibhyām muhūrtasiddhibhyaḥ
Genitivemuhūrtasiddhyāḥ muhūrtasiddheḥ muhūrtasiddhyoḥ muhūrtasiddhīnām
Locativemuhūrtasiddhyām muhūrtasiddhau muhūrtasiddhyoḥ muhūrtasiddhiṣu

Compound muhūrtasiddhi -

Adverb -muhūrtasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria