Declension table of ?muhūrtasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemuhūrtasaṅgrahaḥ muhūrtasaṅgrahau muhūrtasaṅgrahāḥ
Vocativemuhūrtasaṅgraha muhūrtasaṅgrahau muhūrtasaṅgrahāḥ
Accusativemuhūrtasaṅgraham muhūrtasaṅgrahau muhūrtasaṅgrahān
Instrumentalmuhūrtasaṅgraheṇa muhūrtasaṅgrahābhyām muhūrtasaṅgrahaiḥ muhūrtasaṅgrahebhiḥ
Dativemuhūrtasaṅgrahāya muhūrtasaṅgrahābhyām muhūrtasaṅgrahebhyaḥ
Ablativemuhūrtasaṅgrahāt muhūrtasaṅgrahābhyām muhūrtasaṅgrahebhyaḥ
Genitivemuhūrtasaṅgrahasya muhūrtasaṅgrahayoḥ muhūrtasaṅgrahāṇām
Locativemuhūrtasaṅgrahe muhūrtasaṅgrahayoḥ muhūrtasaṅgraheṣu

Compound muhūrtasaṅgraha -

Adverb -muhūrtasaṅgraham -muhūrtasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria