Declension table of ?muhūrtaratnamālā

Deva

FeminineSingularDualPlural
Nominativemuhūrtaratnamālā muhūrtaratnamāle muhūrtaratnamālāḥ
Vocativemuhūrtaratnamāle muhūrtaratnamāle muhūrtaratnamālāḥ
Accusativemuhūrtaratnamālām muhūrtaratnamāle muhūrtaratnamālāḥ
Instrumentalmuhūrtaratnamālayā muhūrtaratnamālābhyām muhūrtaratnamālābhiḥ
Dativemuhūrtaratnamālāyai muhūrtaratnamālābhyām muhūrtaratnamālābhyaḥ
Ablativemuhūrtaratnamālāyāḥ muhūrtaratnamālābhyām muhūrtaratnamālābhyaḥ
Genitivemuhūrtaratnamālāyāḥ muhūrtaratnamālayoḥ muhūrtaratnamālānām
Locativemuhūrtaratnamālāyām muhūrtaratnamālayoḥ muhūrtaratnamālāsu

Adverb -muhūrtaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria