Declension table of ?muhūrtaratnākara

Deva

MasculineSingularDualPlural
Nominativemuhūrtaratnākaraḥ muhūrtaratnākarau muhūrtaratnākarāḥ
Vocativemuhūrtaratnākara muhūrtaratnākarau muhūrtaratnākarāḥ
Accusativemuhūrtaratnākaram muhūrtaratnākarau muhūrtaratnākarān
Instrumentalmuhūrtaratnākareṇa muhūrtaratnākarābhyām muhūrtaratnākaraiḥ muhūrtaratnākarebhiḥ
Dativemuhūrtaratnākarāya muhūrtaratnākarābhyām muhūrtaratnākarebhyaḥ
Ablativemuhūrtaratnākarāt muhūrtaratnākarābhyām muhūrtaratnākarebhyaḥ
Genitivemuhūrtaratnākarasya muhūrtaratnākarayoḥ muhūrtaratnākarāṇām
Locativemuhūrtaratnākare muhūrtaratnākarayoḥ muhūrtaratnākareṣu

Compound muhūrtaratnākara -

Adverb -muhūrtaratnākaram -muhūrtaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria