Declension table of ?muhūrtaparīkṣā

Deva

FeminineSingularDualPlural
Nominativemuhūrtaparīkṣā muhūrtaparīkṣe muhūrtaparīkṣāḥ
Vocativemuhūrtaparīkṣe muhūrtaparīkṣe muhūrtaparīkṣāḥ
Accusativemuhūrtaparīkṣām muhūrtaparīkṣe muhūrtaparīkṣāḥ
Instrumentalmuhūrtaparīkṣayā muhūrtaparīkṣābhyām muhūrtaparīkṣābhiḥ
Dativemuhūrtaparīkṣāyai muhūrtaparīkṣābhyām muhūrtaparīkṣābhyaḥ
Ablativemuhūrtaparīkṣāyāḥ muhūrtaparīkṣābhyām muhūrtaparīkṣābhyaḥ
Genitivemuhūrtaparīkṣāyāḥ muhūrtaparīkṣayoḥ muhūrtaparīkṣāṇām
Locativemuhūrtaparīkṣāyām muhūrtaparīkṣayoḥ muhūrtaparīkṣāsu

Adverb -muhūrtaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria