Declension table of ?muhūrtanirṇaya

Deva

MasculineSingularDualPlural
Nominativemuhūrtanirṇayaḥ muhūrtanirṇayau muhūrtanirṇayāḥ
Vocativemuhūrtanirṇaya muhūrtanirṇayau muhūrtanirṇayāḥ
Accusativemuhūrtanirṇayam muhūrtanirṇayau muhūrtanirṇayān
Instrumentalmuhūrtanirṇayena muhūrtanirṇayābhyām muhūrtanirṇayaiḥ muhūrtanirṇayebhiḥ
Dativemuhūrtanirṇayāya muhūrtanirṇayābhyām muhūrtanirṇayebhyaḥ
Ablativemuhūrtanirṇayāt muhūrtanirṇayābhyām muhūrtanirṇayebhyaḥ
Genitivemuhūrtanirṇayasya muhūrtanirṇayayoḥ muhūrtanirṇayānām
Locativemuhūrtanirṇaye muhūrtanirṇayayoḥ muhūrtanirṇayeṣu

Compound muhūrtanirṇaya -

Adverb -muhūrtanirṇayam -muhūrtanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria