Declension table of ?muhūrtamuktāmaṇi

Deva

MasculineSingularDualPlural
Nominativemuhūrtamuktāmaṇiḥ muhūrtamuktāmaṇī muhūrtamuktāmaṇayaḥ
Vocativemuhūrtamuktāmaṇe muhūrtamuktāmaṇī muhūrtamuktāmaṇayaḥ
Accusativemuhūrtamuktāmaṇim muhūrtamuktāmaṇī muhūrtamuktāmaṇīn
Instrumentalmuhūrtamuktāmaṇinā muhūrtamuktāmaṇibhyām muhūrtamuktāmaṇibhiḥ
Dativemuhūrtamuktāmaṇaye muhūrtamuktāmaṇibhyām muhūrtamuktāmaṇibhyaḥ
Ablativemuhūrtamuktāmaṇeḥ muhūrtamuktāmaṇibhyām muhūrtamuktāmaṇibhyaḥ
Genitivemuhūrtamuktāmaṇeḥ muhūrtamuktāmaṇyoḥ muhūrtamuktāmaṇīnām
Locativemuhūrtamuktāmaṇau muhūrtamuktāmaṇyoḥ muhūrtamuktāmaṇiṣu

Compound muhūrtamuktāmaṇi -

Adverb -muhūrtamuktāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria