Declension table of ?muhūrtamālā

Deva

FeminineSingularDualPlural
Nominativemuhūrtamālā muhūrtamāle muhūrtamālāḥ
Vocativemuhūrtamāle muhūrtamāle muhūrtamālāḥ
Accusativemuhūrtamālām muhūrtamāle muhūrtamālāḥ
Instrumentalmuhūrtamālayā muhūrtamālābhyām muhūrtamālābhiḥ
Dativemuhūrtamālāyai muhūrtamālābhyām muhūrtamālābhyaḥ
Ablativemuhūrtamālāyāḥ muhūrtamālābhyām muhūrtamālābhyaḥ
Genitivemuhūrtamālāyāḥ muhūrtamālayoḥ muhūrtamālānām
Locativemuhūrtamālāyām muhūrtamālayoḥ muhūrtamālāsu

Adverb -muhūrtamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria