Declension table of ?muhūrtamaṇi

Deva

MasculineSingularDualPlural
Nominativemuhūrtamaṇiḥ muhūrtamaṇī muhūrtamaṇayaḥ
Vocativemuhūrtamaṇe muhūrtamaṇī muhūrtamaṇayaḥ
Accusativemuhūrtamaṇim muhūrtamaṇī muhūrtamaṇīn
Instrumentalmuhūrtamaṇinā muhūrtamaṇibhyām muhūrtamaṇibhiḥ
Dativemuhūrtamaṇaye muhūrtamaṇibhyām muhūrtamaṇibhyaḥ
Ablativemuhūrtamaṇeḥ muhūrtamaṇibhyām muhūrtamaṇibhyaḥ
Genitivemuhūrtamaṇeḥ muhūrtamaṇyoḥ muhūrtamaṇīnām
Locativemuhūrtamaṇau muhūrtamaṇyoḥ muhūrtamaṇiṣu

Compound muhūrtamaṇi -

Adverb -muhūrtamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria