Declension table of ?muhūrtagrantha

Deva

MasculineSingularDualPlural
Nominativemuhūrtagranthaḥ muhūrtagranthau muhūrtagranthāḥ
Vocativemuhūrtagrantha muhūrtagranthau muhūrtagranthāḥ
Accusativemuhūrtagrantham muhūrtagranthau muhūrtagranthān
Instrumentalmuhūrtagranthena muhūrtagranthābhyām muhūrtagranthaiḥ muhūrtagranthebhiḥ
Dativemuhūrtagranthāya muhūrtagranthābhyām muhūrtagranthebhyaḥ
Ablativemuhūrtagranthāt muhūrtagranthābhyām muhūrtagranthebhyaḥ
Genitivemuhūrtagranthasya muhūrtagranthayoḥ muhūrtagranthānām
Locativemuhūrtagranthe muhūrtagranthayoḥ muhūrtagrantheṣu

Compound muhūrtagrantha -

Adverb -muhūrtagrantham -muhūrtagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria