Declension table of ?muhūrtagaṇapati

Deva

MasculineSingularDualPlural
Nominativemuhūrtagaṇapatiḥ muhūrtagaṇapatī muhūrtagaṇapatayaḥ
Vocativemuhūrtagaṇapate muhūrtagaṇapatī muhūrtagaṇapatayaḥ
Accusativemuhūrtagaṇapatim muhūrtagaṇapatī muhūrtagaṇapatīn
Instrumentalmuhūrtagaṇapatinā muhūrtagaṇapatibhyām muhūrtagaṇapatibhiḥ
Dativemuhūrtagaṇapataye muhūrtagaṇapatibhyām muhūrtagaṇapatibhyaḥ
Ablativemuhūrtagaṇapateḥ muhūrtagaṇapatibhyām muhūrtagaṇapatibhyaḥ
Genitivemuhūrtagaṇapateḥ muhūrtagaṇapatyoḥ muhūrtagaṇapatīnām
Locativemuhūrtagaṇapatau muhūrtagaṇapatyoḥ muhūrtagaṇapatiṣu

Compound muhūrtagaṇapati -

Adverb -muhūrtagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria