Declension table of ?muhūrtadīpa

Deva

MasculineSingularDualPlural
Nominativemuhūrtadīpaḥ muhūrtadīpau muhūrtadīpāḥ
Vocativemuhūrtadīpa muhūrtadīpau muhūrtadīpāḥ
Accusativemuhūrtadīpam muhūrtadīpau muhūrtadīpān
Instrumentalmuhūrtadīpena muhūrtadīpābhyām muhūrtadīpaiḥ muhūrtadīpebhiḥ
Dativemuhūrtadīpāya muhūrtadīpābhyām muhūrtadīpebhyaḥ
Ablativemuhūrtadīpāt muhūrtadīpābhyām muhūrtadīpebhyaḥ
Genitivemuhūrtadīpasya muhūrtadīpayoḥ muhūrtadīpānām
Locativemuhūrtadīpe muhūrtadīpayoḥ muhūrtadīpeṣu

Compound muhūrtadīpa -

Adverb -muhūrtadīpam -muhūrtadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria