Declension table of ?muhūrtadarpaṇa

Deva

MasculineSingularDualPlural
Nominativemuhūrtadarpaṇaḥ muhūrtadarpaṇau muhūrtadarpaṇāḥ
Vocativemuhūrtadarpaṇa muhūrtadarpaṇau muhūrtadarpaṇāḥ
Accusativemuhūrtadarpaṇam muhūrtadarpaṇau muhūrtadarpaṇān
Instrumentalmuhūrtadarpaṇena muhūrtadarpaṇābhyām muhūrtadarpaṇaiḥ muhūrtadarpaṇebhiḥ
Dativemuhūrtadarpaṇāya muhūrtadarpaṇābhyām muhūrtadarpaṇebhyaḥ
Ablativemuhūrtadarpaṇāt muhūrtadarpaṇābhyām muhūrtadarpaṇebhyaḥ
Genitivemuhūrtadarpaṇasya muhūrtadarpaṇayoḥ muhūrtadarpaṇānām
Locativemuhūrtadarpaṇe muhūrtadarpaṇayoḥ muhūrtadarpaṇeṣu

Compound muhūrtadarpaṇa -

Adverb -muhūrtadarpaṇam -muhūrtadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria