Declension table of ?muhūrtacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativemuhūrtacūḍāmaṇiḥ muhūrtacūḍāmaṇī muhūrtacūḍāmaṇayaḥ
Vocativemuhūrtacūḍāmaṇe muhūrtacūḍāmaṇī muhūrtacūḍāmaṇayaḥ
Accusativemuhūrtacūḍāmaṇim muhūrtacūḍāmaṇī muhūrtacūḍāmaṇīn
Instrumentalmuhūrtacūḍāmaṇinā muhūrtacūḍāmaṇibhyām muhūrtacūḍāmaṇibhiḥ
Dativemuhūrtacūḍāmaṇaye muhūrtacūḍāmaṇibhyām muhūrtacūḍāmaṇibhyaḥ
Ablativemuhūrtacūḍāmaṇeḥ muhūrtacūḍāmaṇibhyām muhūrtacūḍāmaṇibhyaḥ
Genitivemuhūrtacūḍāmaṇeḥ muhūrtacūḍāmaṇyoḥ muhūrtacūḍāmaṇīnām
Locativemuhūrtacūḍāmaṇau muhūrtacūḍāmaṇyoḥ muhūrtacūḍāmaṇiṣu

Compound muhūrtacūḍāmaṇi -

Adverb -muhūrtacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria