Declension table of ?muhūrtacandrakalā

Deva

FeminineSingularDualPlural
Nominativemuhūrtacandrakalā muhūrtacandrakale muhūrtacandrakalāḥ
Vocativemuhūrtacandrakale muhūrtacandrakale muhūrtacandrakalāḥ
Accusativemuhūrtacandrakalām muhūrtacandrakale muhūrtacandrakalāḥ
Instrumentalmuhūrtacandrakalayā muhūrtacandrakalābhyām muhūrtacandrakalābhiḥ
Dativemuhūrtacandrakalāyai muhūrtacandrakalābhyām muhūrtacandrakalābhyaḥ
Ablativemuhūrtacandrakalāyāḥ muhūrtacandrakalābhyām muhūrtacandrakalābhyaḥ
Genitivemuhūrtacandrakalāyāḥ muhūrtacandrakalayoḥ muhūrtacandrakalānām
Locativemuhūrtacandrakalāyām muhūrtacandrakalayoḥ muhūrtacandrakalāsu

Adverb -muhūrtacandrakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria