Declension table of ?muhūrtacakrāvali

Deva

FeminineSingularDualPlural
Nominativemuhūrtacakrāvaliḥ muhūrtacakrāvalī muhūrtacakrāvalayaḥ
Vocativemuhūrtacakrāvale muhūrtacakrāvalī muhūrtacakrāvalayaḥ
Accusativemuhūrtacakrāvalim muhūrtacakrāvalī muhūrtacakrāvalīḥ
Instrumentalmuhūrtacakrāvalyā muhūrtacakrāvalibhyām muhūrtacakrāvalibhiḥ
Dativemuhūrtacakrāvalyai muhūrtacakrāvalaye muhūrtacakrāvalibhyām muhūrtacakrāvalibhyaḥ
Ablativemuhūrtacakrāvalyāḥ muhūrtacakrāvaleḥ muhūrtacakrāvalibhyām muhūrtacakrāvalibhyaḥ
Genitivemuhūrtacakrāvalyāḥ muhūrtacakrāvaleḥ muhūrtacakrāvalyoḥ muhūrtacakrāvalīnām
Locativemuhūrtacakrāvalyām muhūrtacakrāvalau muhūrtacakrāvalyoḥ muhūrtacakrāvaliṣu

Compound muhūrtacakrāvali -

Adverb -muhūrtacakrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria